B 362-4 Kalaśasthāpanavidhi

Manuscript culture infobox

Filmed in: B 362/4
Title: Kalaśasthāpanavidhi
Dimensions: 22.5 x 9.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1377
Remarks:


Reel No. B 362/4

Inventory No. 29180

Title Kalaśasthāpanavidhi

Remarks Alternative title is Ghaṭasthāpanavidhiḥ

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 9.8 cm

Binding Hole(s)

Folios 5

Lines per Page 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gha.sthā. and in

the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1377

= Manuscript Features

MS contains the incomplete text of Navarātra-Kalaśasthāpanavidhi with Yavāropaṇa.

Excerpts

«Beginning: »


śrīgaṇeāye(!) namaḥ || ||

atha kalaśasthāpanavidhiḥ ||

atha yavākṣatābhimaṃtraṇamaṃtraḥ || dhānāvaṃtaṃkaraṃbhiṇamapūpavaṃtamkathitaṃ (!) ||

indraprātar juṣasva naḥ || atha saṃkalpya || pūrvadeśakālau smṛtvāḥ (!) || amukagotrasya mama

amuka devo haṃ adya kanaka rajatapadmarāgaratnaprabhākaraṇaka

devipuramārgadivyāṃgaṇāparivṛtatvāyurārogyarājyādibṛddhikāmo durgāgṛhe ghaṭopari aharniśaṃ

dipaṃ prajvālyana(!) kalaśaskaṃdhapradeśe gaṇapatyādidevatāpujanaṃ cāhaṃ kariṣyee (!) || ||

athākṣato paristhāpanamaṃtraḥ || (fol. 1v1–7)


«End:»


mārkaṇḍeyapurāṇāntargatasāvarṇiḥ sūryatanaya ityādi sāvarṇir bhavitā manur

ityaṃtaṃ durgāmāhātmyapāṭhāyāmukagotramamukaśarmāṇaṃ brāhmaṇam ebhiś

caṃdanapuṣpākṣatavāsobhistvām ahaṃ vṛṇe || || iti saṃkalpya || vṛtosmīti prativacanaṃ

atha vedasvastyayanavākyaṃ

samastapṛthvivattirājacakrādhipatyajanakabahuvidhadharmapracuratamadhanasakalajanapadaratna-

maṇḍitavāsādhipatya purāyuṣya paryaṃta

divyāṃganāsamānānekakāminimadhyanityakrīḍanapūrvakasakalakāmāvāptyaṃtakālīka (!)

mokṣaprāptikāma(na)yādyādito navamīparyaṃtena yajurvedāṃta mādhyannīsākhiya(!) iṣetveti

iśāvāsya paryaṃtaṃ saṃhitāpāṭhāya nānā nāma gotrān nānā nāma śarmaṇaḥ brāhmaṇān yuṣmān

ahaṃ vrṇe vṛtosmīti prativacanam || atha jāpakasya adyetyādi deśakālau smṛtvā amukagotrasya

mama śrutismṛtinikhilapurāṇoktaphalaprāptikāmanayā ‘dyādito navamīparyaṃtena jaṃyaṃtiti

maṃtreṇa yathāsaṃkhyākaṃ japaṃ karttuṃ yathānāmago (fol. 5r1–5v6)


«Colophon»x

Microfilm Details

Reel No. B 362/4

Date of Filming 03-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 27-03-2013

Bibliography